यदि दुर्गासप्तशती का पाठ करने में असमर्थ हों तो सप्तश्लोकी दुर्गा को पढें. इन सात श्लोकों में सप्तशती का संपूर्ण सार समाहित होता है.

 यदि दुर्गासप्तशती का पाठ करने में असमर्थ हों तो सप्तश्लोकी दुर्गा को पढें. इन सात श्लोकों में सप्तशती का संपूर्ण सार समाहित होता है.

www.lugubaba.com


अथ सप्तश्लोकी दुर्गा शिव उवाच: देवि त्वं भक्तसुलभे सर्वकार्य विधायिनी ।

कलौ कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥


देव्युवाच :श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्ट्साधनम् ।

मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥


विनियोग :

ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ॠषिः, अनुष्टुपछन्दः, श्रीमहाकाली-महालक्ष्मी-महासरस्वत्यो देवताः, श्री दुर्गाप्रीत्यथंसप्तश्लोकी दुर्गापाठे विनियोगः ।


1 – ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।

बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १ ॥


2 – दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि ।

दारिद्र्यदुःखभयहारिणि का त्वदन्यासर्वोपकारकरणाय सदार्द्रचित्ता ॥२॥


3 – सर्वमङ्गल माङ्गल्ये शिवे सर्वार्थसाधिके ।

शरण्ये त्र्यंम्बके गौरि नारायणि नमोस्तु ते ॥३॥ 


4 – शरणागत दीनार्तपरित्राणे ।

सर्वस्यार्तिहरे देवि नारायणि नमोस्तु ते ॥४॥


5 – सर्वस्वरुपे सर्वेशे सर्वशक्तिसमन्विते ।

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोस्तु ते ॥५॥


6 – रोगानशेषानपहंसि तुष्टारुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्र्यन्ति ॥ ६ ॥


7-सर्वबाधाप्रश्मनं त्रैलोक्यस्याखिलेश्र्वरि ।

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ७ ।।


।। जय माँ शारदे ।।


Post a Comment

Previous Post Next Post